प्रणतिपञ्चकम् – डा. राघवेन्द्रभट्टः क्यादगि

पद्यम्

 

लोकशोकदरवारणे गहनकाननेऽर्णवपरायणेऽ-
-शोकदेशशतशृङ्गशृङ्गशिखरे रघूत्तममठोत्तमम् ।
आत्मलिङ्गपरमात्मलिङ्गपरमाप्तलिङ्गवलयाद्व्रजन्
शङ्करः परवशङ्करः पुरहितङ्करः परिचकार च ॥१॥

 

राघवेन्द्र गुरुराज राजगुरुराजदेशिक नमो नमो ।

 

राघवेन्द्र गुरुराज राजगुरुराडवावनपरायण ॥

 

शङ्करार्यगुरुरेव नैजवरशिष्यमात्मसदृशं ह्यवि-
-च्छिन्नपीठपतिमत्र राघवमथार्यमान्वयविनायकम् ।
चन्द्रमौलिमधिचन्द्रकान्तिछविभासकं च गुरुपादुकां
हव्यकेशमिदमादिदेश नवमन्वहं सविधि पूजयेत् ॥२॥

 

राघवेन्द्र गुरुराज राजगुरुराजदेशिक नमो नमो ।

 

राघवेन्द्र गुरुराज राजगुरुराडवावनपरायण ॥

 

श्रीरघूत्तममठान्वये नियतिधर्मरक्षणधुरन्धरः
रामचन्द्रगुरुपुङ्गवो यतिगवेषणाय च वसुन्धराम् ।
पर्यटन्परमवाप तापससमर्थदारकयुगन्धरम्
राघवेन्द्रयतिभारतीति तमनुग्रहेण मनसाधरत् ॥३॥

 

राघवेन्द्र गुरुराज राजगुरुराजदेशिक नमो नमो ।

 

राघवेन्द्र गुरुराज राजगुरुराडवावनपरायण ॥

 

वेदवारिधिविशारदं सकलशास्त्रतोयनिधितल्लजम्
रामचन्द्रपदपङ्कजार्चनतपोजपार्जितसुतेजसम् ।
रामचन्द्रपुरपीठमण्डितवरेन्द्रपण्डितयतीश्वरम्
राघवेन्द्रगुरुभारतीममरमार्गमार्गणगणेश्वरम् ॥४॥

 

राघवेन्द्र गुरुराज राजगुरुराजदेशिक नमो नमो ।

 

राघवेन्द्र गुरुराज राजगुरुराडवावनपरायण ॥

 

तीर्थराजपुरराजितं वरदवारणासिजमनीषिणम्
भक्तवन्द्यमठपीठमन्दिरममन्दशक्तिमतियुक्तिभिः ।
निर्मितं मितबलेन येन गुरुवर्यमात्मगतिलेखकम्
राघवेन्द्रयतिभारतीं प्रणतिपञ्चकेन हि नमाम्यहम् ॥५॥

 

राघवेन्द्र गुरुराज राजगुरुराजदेशिक नमो नमो ।

 

राघवेन्द्र गुरुराज राजगुरुराडवावनपरायण ॥

 

राघवेश्वरगुरोरपारकरुणावतारवरसन्निधौ
राघवेन्द्रगुरुभारतीस्मरणकारणप्रणतिपञ्चकम् ।
राघवेन्द्रलपितं हि बालिशमनीषयाधिबुधवेदिकम्
प्राज्ञपण्डितविमण्डिताखिलसभा सभाजयतु बालकम् ॥६॥

 

राघवेन्द्र गुरुराज राजगुरुराजदेशिक नमो नमो ।

 

राघवेन्द्र गुरुराज राजगुरुराडवावनपरायण ॥

 

राघवेन्द्रगुरुपादपद्मयुगलेऽर्पितं कुसुममालिका-
– वृत्तबद्धमितिवृत्तसिद्धमतिहृद्धरं प्रणतिपञ्चकम् ।
राघवेन्द्र गुरुराज राजगुरुराजदेशिक नमो नमो
राघवेन्द्र गुरुराज राजगुरुराडवावनपरायण ॥७॥

 

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *