स्वानुभवः – विद्याशङ्करी एस्.

स्वानुभवः

 

प्रायः षण्णाम् अष्टानां वा मासानां प्राक्तनोऽयमनुभवः । प्रातः उत्थानसमये मम नेत्रे सम्यगेव आस्ताम् । परमतीते समये वेदनापीडिते सञ्जाते ते नेत्रे । किमपि नेत्रान्तः पतितं स्यादिति विचिन्त्य जलेन शुद्धिमकरवम् । अन्यान्यानुपायानपि समाश्रितवती । किन्तु वेदनाशान्तिः नाभूत् । परं तेन वेदनावृद्धिरेवाभूत् । नेत्रे ज्वलती इव सञ्जाते । अपि च नेत्रे परितः श्वयथुरपि समभूत् । इदानीं वेदना नितान्तम् असह्या जाता । गोमूत्रं तावत् सर्वरोगनिवारकमिति श्रीगुरुवचनं पूर्वं कदाचित् श्रुतवती अहं मम गेहे विद्यमानस्य `मा’ – गव्योत्पन्ननिर्माणशालायाः गोमूत्रस्य अर्कस्य द्वित्रान् बिन्दून् नेत्रयोः संस्थाप्य नयने निमील्य तूष्णीमुपविष्टवती । यदा ईषदिव वेदना न्यूना जाता तदा मम दिनचर्यामनुवर्तितवती । मध्याह्ने च पुनरेकवारम् अर्कं नेत्रयोः संस्थापितवती । कतिपयहोराभ्यन्तरे सायङ्काले ज्वलनं श्वयथुश्च नैयून्यमभजन् । मुहुः रात्रौ द्वित्रान् बिन्दून् नयनयोः संस्थापितवती । परेद्यवि सायङ्काले वेदनाशान्तिर्भूत्वा सम्पूर्णतया स्वास्थ्यम् आसादितम् ।

तदानीमेव मया अभिप्रेतं यत् गव्योत्पन्नानि दिव्योत्पन्नान्येव इति ।

अद्यत्वे गोमूत्रं गोमयं गवामर्कः गोक्षीरं गोघृतम् इत्यादीनि गव्योत्पन्नानि बहुषु मारकेषु रोगेषु ओषधित्वेन प्रयुज्यमानानि सन्ति । अहं तु अत्र लघुरोगनिवारणस्य उदाहरणं दत्तवती । आधुनिकौषधीनां दुष्प्रभावानुभूतेः अपेक्षया दुष्प्रभावरहितस्य गव्योत्पन्नस्य अनुप्रयोगेन अस्माकं स्वास्थ्यं सुचिरं सदृढं रक्षितुं शक्नुमः ।

एवं ममानुभवं मुखपुस्तके (facebook) लिखितवती आसम् । कतिपयदिनानन्तरं कुत्रापि अहं प्रयाणं कुर्वती आसम् । तदा अपरस्मात् पक्षात् दूरवाण्या सन्तोषपूर्णः ध्वनिः श्रुतः -“भवत्याः उक्तिः नितान्तं सत्यं वर्तते भगिनि !” इति । किमभवत् ? कः विचारः ? इत्यहं यदा पृष्टवती

तदा तैः उक्तम् – “पादाङ्गुलीनखवृत्तिव्रणः आसीत् । भवत्याः वचनानुसारं देशीयगोमूत्रार्कं समस्थापयम् । नखवृत्तिव्रणस्य या भयङ्करवेदना भवति सा अनुभवैकवेद्या । किन्तु गोमूत्रार्कप्रयोगस्य समनन्तरं झटिति भयानकवेदना सा अपास्ताभूत् । नखमूलस्थं श्वेतद्रव्यं च व्यपगतम् । भवदुक्तिः समिचीना अस्ति । गोमूत्रं सर्वरोगपरिहारकौषधिः” इति मुहुर्मुहुः प्रोच्य ते धन्याः अभूवन् ।

वर्षाकाले पादाङ्गुलीसन्धिदेशे अनुभूयमाना समस्या कस्यापि न सह्या भवति । क्वचित् क्रिमिदंशनमिति कथयन्ति । अपरत्र विषमित्यपि वदन्ति । तत्र ज्वलनं कण्डूतिश्च भवति । तादृशस्थले अपि गोमूत्रार्कं लेपयामश्चेत् क्षणं वेदना स्यात् किन्तु अचिरादेव द्वित्रिदिनेषु स्वास्थ्यासादनं ममानुभवेन सिद्धम् ।

इत्थं गोमूत्रार्कः लघुरोगादारभ्य अर्बुदादिमारकरोगाणामपि समुचितौषधिः भवति ।

उपयुञ्महे गव्योत्पन्नानि वयम् ।
त्रायामहे गोसन्ततिं वयम् ।
गोकुलं भूयादस्माकं राज्यम् ।
अम्बारवो भूयादम्बरराजी ।

वन्दे गोमातरम् ।
वन्दे गोमातरम् ।
वन्दे गोमातरम् ।

 

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *