स्वानुभवः – विद्याशङ्करी एस्.

  प्रायः षण्णाम् अष्टानां वा मासानां प्राक्तनोऽयमनुभवः । प्रातः उत्थानसमये मम नेत्रे सम्यगेव आस्ताम् । परमतीते समये वेदनापीडिते सञ्जाते ते नेत्रे । किमपि नेत्रान्तः पतितं स्यादिति विचिन्त्य जलेन शुद्धिमकरवम् । अन्यान्यानुपायानपि समाश्रितवती । किन्तु वेदनाशान्तिः नाभूत् । परं तेन वेदनावृद्धिरेवाभूत् । नेत्रे ज्वलती इव सञ्जाते । अपि च नेत्रे परितः श्वयथुरपि समभूत् । इदानीं वेदना […]

Continue Reading