त्यागेन विना नेतृत्त्वं न सिध्येत्

वार्ता

गिरिनगरम् – नेतृत्वे सति समुदायः सम्यगग्रे सरति, विधिनिर्णयाद् नान्यदस्ति प्रबलम्, कर्तव्येषु कार्येषु विवेचनसामर्थ्यं अवश्यकम्, त्यागेन विना नेतृत्वं नास्तीति रामचन्द्रापुरमठस्य श्रीचरणाः श्री श्री राघवेश्वरभारतीमहास्वामिनः अवादिषुः|

 

गिरिनगरस्थे रामाश्रमे विष्णुगुप्त-विश्वविद्यापीठसङ्कल्पनेन प्रचाल्यमानायाः धारारामयाणप्रवचनमालिकायाः पञ्चदशे दिने आशीर्वचनं अकुर्वन्|

 

गोघृतस्य महत्त्वं पुराणकाले द्रष्टुं शक्नुमः | मन्त्रिणः समाजस्य श्रेयोsभिलाषिणः स्युः| भसितस्य किसलयस्य च नैकट्यमस्ति| छात्रेभ्यः संस्कारप्रदशिक्षणं देयम्| सदृढमाधारं विना भित्तिः न तिष्ठति इत्यवदन्|

 

श्रीरामः विश्वामित्राश्रामे अधिजगे| सः तत्र स्ववंशस्य अर्थात् सूर्यवंशस्य विषये ज्ञातुं प्रयतते स्म| भगीरथः महता प्रयत्नेन गङ्गां कथं भुवमानिनाय इत्यखिलचित्रणं प्रवचनद्वारा जनानां पुरस्तात् प्रकटीकृतवन्तः|

 

धर्मकर्मखण्डस्य संयोजकः श्री रामकृष्णः कूटेलु प्रास्ताविकम् अकरोत्| विनायकः एन् भट्टः कार्यक्रमस्य निरूपणं कृतवान्

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *