अस्य मासस्य धर्मभारत्याम्

कला साहित्यं च वार्ता

भारतीयानां मनांसि भगवद्भक्तिद्वारा स्थिरीकृत्य सम्प्रदायानां परम्पराणां च संरक्षणे संवर्धने च श्रीत्यागराजयोगिनः योगदानम् अपारम् । तैः विरचितानाम् उत्सवसम्प्रदायकीर्तनानां विषये काञ्चन रोहिणी सुब्बरत्नं महाभागायाः सविस्तरं लेखनम् ।

`एताद्राज्यमधिकृत्य वद हे पितामहि !’ इति राजावदत् ।
`तन्न त्वया प्रष्टव्यं मया नोक्तव्यं च’ इति पितामही अगदत् ।
कथा का पितामह्याः राज्यस्य ?
श्रीगोपालकृष्ण कुण्टिनि महाभागस्य कथायाम् ।

दिव्यसन्निधौ श्रीसंस्थानाधीश्वराणां प्रवचनामृतम् – सानन्दसदनाय सोपानचत्वारिंशत् ।

श्रीसंस्थानाधीश्वराणां लेखनामृतम् – रामरश्मिः ।

यथापूर्वम् अन्याः लेखनमालिकाः अङ्गणानि ।

 

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *