अस्य मासस्य धर्मभारत्याम्

कला साहित्यं च

अय्यप्प, अय्यनार्, अय्यन्, बेटे अय्यप्प चेत्यादिपदैः प्रथितनामानं, वैदिकजानपदक्षेत्राभ्यां सम्प्राप्तसम्मानं, देवं शास्तारं लक्ष्यीकृत्य डा. बि. एन्. मनोरमावर्यायाः विचारभूयिष्ठं लेखनम् ।

 

अर्वाचीनकालेsस्मिन् महिलारोगसमस्यासु अग्रगण्यं पिसिओएस् (PCOS) नामानं रोगमधिकृत्य डा. सुवर्णिनी कोणले महोदयायाः विवरणात्मकः लेखः ।

 

राजानं सन्दिदृक्षया प्रजापुरुषः निरगच्छत् पाथेयसामग्रीकण्डोलं सज्जीकृत्य ।
त्रयोदशाहं प्रयाणम् । अविरतमग्रे अग्रे ससार सः ।अग्रे किं जाघटी इति गोपालकृष्णकुण्टिनिमहाभागस्य कथायाम् ।

दिव्यसन्निधौ श्रीसंस्थानाधीश्वराणां प्रवचनामृतम् – सानन्दसदनाय सोपानचत्वारिंशत् ।

श्रीसंस्थानाधीश्वराणां लेखनामृतम् – रामरश्मिः ।

यथापूर्वम् अन्याः लेखनमालिकाः अङ्गणानि च ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *