मातापित्रोः पादपूजामकुर्वन् बालाः – संस्कृतेः परिचयाय अभूद्विशिष्टः कार्यक्रमः

वार्ता शिक्षणं

बेङ्गलूरु – बालकेषु संस्कारवपनार्थं जन्मदात्रोः महत्त्वज्ञापनाय च श्रीरामाचन्द्रापुरमठस्य अङ्गसंस्थायां श्रीभारातीविद्यालये मातापित्रोः पूजनमिति विशिष्टः कार्यक्रमः समायोजितः । कन्नडराज्योत्सवस्य शुभदिनेऽस्मिन् पादप्रक्षालनपूर्वकं पितरौ पूजितवन्तः बालाः । आजीवनं पित्रोः परिपालनं सगौरवं सादरं च कुर्मः इति शपथग्रहणं च ते अकुर्वन् ।

विनश्यन्त्याः भारतीयसंस्कृतेः रक्षणार्थं बालकेषु अस्माकं संस्कृतेः सम्प्रदायस्य च विषये ज्ञानमुत्पादयितुं च परमपूज्यानां श्रीसंस्थानाधीश्वराणां दिव्यमार्गदर्शने कार्यक्रमोऽयं समायोजितः आसीत् । मातापितृपूजातः प्राक् जगतः पित्रोः पार्वतीपरमेश्वरयोः षोडशोपचारपूजा कृता । कार्यक्रमस्य आरम्भे विद्यालयसमितेः अध्यक्षः श्रीगोपालकृष्णहेगडेमहोदयः पूजायाः उद्देश्यं स्पष्टीकृतवान् । शालायाः संस्कृतशिक्षकः श्रीमान् टि. जि. भट्टः पूजाविधिं समचालयत् । बालकैः पूजिताः जन्मदातारः एतादृशसंस्कारबोधककार्यक्रमाणां सङ्ख्या वर्धताम् इत्याशास्य आनन्दं प्रकटितवन्तः । शिक्षणं नाम केवलं पाठ्यक्रमः न । अपि तु बालकानां सर्वाङ्गीणविकासाय शिक्षणं प्रेरकं स्यात् । समाजे वृद्धाश्रमाणां सङ्ख्यायां न्यूनता भूत्वा सर्वे पालकाः वार्धक्ये स्वपुत्रैः सह जीवनयापनस्थितेः निर्माणं भवेदित्यभिप्रायं व्यक्तीकृतवन्तः ।

अस्मिन् सन्दर्भे सर्वे कन्नडराज्योत्सवं सानन्दं सोत्साहम् आचरितवन्तः । शालायाः सहकार्यदर्शी श्रीगोविन्दराजकोरिक्कारमहोदयः कन्नडाम्बायाः भावचित्रं पुष्पैः अभ्यर्च्य कन्नडध्वजारोहणम् अकरोत् । विद्यार्थिनः राज्यगीतं सुश्राव्यम् अगायन् । शालायाः कन्नडशिक्षकः श्रीमान् सत्यनारायणभट्टः छात्रानुद्दिश्य कन्नडस्य महत्त्वं प्राबोधयत् । शालायाः शिक्षिका चम्पका स्वागतमकरोत् । सहस्राधिकबालाः, पालकाः, शालायाः उपप्राचार्यश्च कार्यक्रमेऽस्मिन् भागभाजः अभवन् ।

 

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *